SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ कर्मधारयासमासप्रकरणम् चम्पूभारते-XII. . ज्वालं विषक्तमिव दानविधौ कृशानोः ___ शोग दधच्चमरवालमुदस्य चापम् । पार्थे निहन्तरि रिपूनथ कान्दिशीका द्रोणात्मभूकृपमुखाः सहसा बभूवुः ॥ 773 ॥ कान्दिशीका भयद्रुताः । चम्पूरामायणे-IV. 10. गतदनु तदनुधावनात्कान्दिशीकस्य मम पर्वतेऽस्मिन्नकुतोभयसंचारकारणमाकर्ण्यताम् ॥ 774 !! कान्दिशीकस्य । अकुतोभयसञ्चारकारणम् । ७५५ । ईषदकृता । (२, २, ७) वा० । ईषद्गुणवचनेनेति वाच्यम् । (1316.) ईषत्पिङ्गलः ईषद्रक्तम् । स्मनर्घराघवे--V. 5. ग--शनैः शनैरनयोर्विरोधे सन्धुक्षमाणे तुल्यव्यसनस्थो दाशरथिः असहाय सूर्यसूनुना सन्धातुमीपत्करः स्यात् ।। 775 ॥ 'ईषदुःसुषु' (सू. 3806) इति ईषदुपपदे खल् । ' उपपदमतिक' (रु. 782 ) इति नित्यसमासः । ७५६ । नन् । (२. २. ६) नज सुपा सइ समस्यते। ७५७ । नलोपो नमः । (६.३.७३) नो नस्य लोपः स्यादुत्तरपदे । न ब्राह्मणोऽब्राक्षणः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy