SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या राघवे - V. 8. ग- - ततश्च विराघवधक्षणाक्षिप्तहृदये दुःसहशोकदीर्घाहनी मौर्ध्वदेहिक पितुः क्रियामतिवाह्य भगवता चतुः समुद्रमुष्टिघयेन विन्ध्याचलचापलारम्भवितब्धघातिना वातापिदानवदीर्घयात्रामङ्गलकलशेन कलशयोनिना सनाथामरण्यवीर्थी प्रतिष्ठमाने दाशरथौ पथि धाराधरो नाम वायसः सहसैव वैदेहीमुपाद्रवत् ॥ 30 ॥ दीर्घमहः यस्यां सा दीर्घाहनी । उपधालोपिनः किम् । किरातार्जुनीये - XI. 2. दुरासदानरीनुप्रान्धृतेर्विश्वासजन्मनः । भोगान्भोगानिवाहेयानध्यास्यापन्न दुर्लभा ॥ 81 ॥ धृतेर्विश्वासजन्मन : - अत्र ङीप् नैव । ४६३ । प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः । ( ७. ३.४४ ) अस्मिन्नेव ग्रन्थे लो० 15. raai कात्पूर्वस्येत्वम् । 'एकादा किनिश्वासहाये' (सू. 1998 ) इति कन् । एकक:- पुं, एकिका - स्त्री । नैषधे - I. 6. दिगीशवृन्दांशविभूतिरीशिता दिशां स कामप्रसरावरोधिनीम् । बभार शास्त्राणि दृशं द्वयाधिकां निजत्रिनेत्रावतरत्ववोधिकाम् ॥ 32 || बोघयतीति बोधिकावुण्ठ् । ' मुनिर्भृशाश्व' इत्यत्र ताटका | अल ककारो न प्रत्ययस्थ• । ४६४ । न यासयोः । ( ७, ३.४५ ) वा० । त्यकनश्च निषेधः । [ 4526 ] इति इत्वनिषेधः । उपाधिभ्यां त्यकन्नासन्नारूढयो: (सू. 1885) इति त्यकन् । भट्टिकाव्ये -- V. 89. समुद्रोपत्यका भी पर्वताधित्यका पुरी । रत्नपारायणं नाम्ना लङ्केति मम मैथिलि || 8 ||
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy