SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ स्त्रीप्रत्ययप्रकरणम् चम्पूभारते-II. 27. एतां प्रशास्ति भुजया वनराज्यसीमा मेकः स्वयं नरभुजामृषभो हिडिम्बः । अर्धाशभाग्जनवधे सममन्तकेन तुल्याभिधानपदया स्वस्मान्मया यः ।। 25 ।। भाधे-XIV. 92. बद्धदर्भमयकाश्चिदामया . वीक्षितानि यजमानजायया । शुप्मणि प्रणयनादिसंस्कृते तैर्हवींषि जुहवाम्बभूविरे ॥ 26 ।। ४६२ । अन उपधालोपिनोऽन्यतरस्याम् । (४. १. २८) अन्नन्ताबहुव्रीहेरुपघालोपिनो वा ङीप् स्यात् । अस्मिन्नेव ग्रन्थे श्लो० 9. प्रतीपं नाम यासां ता: प्रतीपनामयः । चम्पूभारते-~-IV. 16. ग-सनातनः पुमान् पुरी पुरानुभूतकुशस्थलीसुषाम्नी प्रतस्थे ।। 37 ॥ भट्टिकाव्ये--IX. 85. सुषाम्नी सर्वतेजस्सु तन्वी ज्योतिष्टमां शुभाम् । निष्टपन्तीमिवात्मा ज्योतिःसात्कुर्वती वनम् ।। 28 ॥ शोभनं साम सान्त्वं यस्यास्तां सुपाम्नीम् । सुषामादिपु च, (सू. 1023) इति षत्वम् । माधे-II. 39. त्वयि भीम गते जेतुमरौत्सीत्स पुरीमिमाम् । . प्रोषितायमणं मेरोरन्धकारस्तटीमिव ।। 29 ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy