SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ तत्पुरुषसमासप्रकरणम् विशेषणं विशेष्येण' । सू. 736) इति सिद्धे यूवनिपातनियमार्थ सूत्रम् । एकशब्दस्य 'दिक्सख्ये संज्ञायाम् ' (सू. 727) इति नियमवाधनार्थं च । पूर्व खातः पश्चादनुलिप्तः स्नातानुलिप्तः । एकनाथः । सर्वयाज्ञिकाः । जरन्नैयायिकाः । पुराणमीमांसकाः । नवपाठकाः । केवलवैयाकरणाः । अस्मिन्नव ग्रन्थे लो० 522. पूर्व जितः पश्चात्सयतः बद्धः जितसंयतः । पूर्वकालेति समासः । अस्मिन्नेव ग्रन्थे श्लो० 722. क्षणं शयिता विबुद्धाः क्षणशयितविबुद्धाः। नातानुलिसवत् । पूर्वकाल इति समासः । किरातार्जुनीये-IX. 45. सव्यलीकमवधीरितखिन्न प्रस्थित सपदि कोपपदेन । योषितः सुहृदिव म रुणद्धि प्राणनाथमभिवाष्पनिपातः || 733 || अवधीरितखिन्न 'पूर्वकाल ' ( सु. 726 ) इत्यादिना तत्पुरुषः । अस्मिन्नेव ग्रन्थे श्लो० 241, एकनिश्वायमेकराशीभूतम् । एकशब्दस्त्र 'पूर्वकाल' (सू. 726) इत्यादिना समासः । अस्मिन्नेव ग्रन्थे श्लो० 637. सर्वा रात्रयः सर्वरात्राः । “पूर्वकाले" (सू. 736) इत्यादिना समासः । ' अहः सर्व' (सू. 787) इत्यादिना समासान्तोऽन् । 'राबाहाहाः पुसि' (सू. 814) इति पुंस्त्वम् । भाषे-XL 18. अनिमिषमविरामा रागिणां सर्वरानं नवनिधुवनलीलाः कौतुकेनाभिवीक्ष्य । इदमुदवसितानामस्फुटालोकसप अयनमिव सनिद्रं घूमते दैपमर्चिः ।। 734 | सर्वरातम् । पूर्ववत् । 36
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy