SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ २०२ भट्टिकाव्ये - V. 101. पाणिनिसूत्रव्याख्या धुन्वन् सर्वपथीनं तं वितानं पक्षयोरसौं । मांसशोणितसन्दर्श तुण्डघातमयुध्यत || 735 || 6 सर्वः पन्थाः सर्वपथः ' पूर्व काल ' ( सू. 726 ) इत्यादिना समासः । ऋक् पूरि' ( सू. 940 ) ति समासान्तः । ' तत्सर्वादे: ' ( सु. 1808 ) इति स्वः सर्वपथनम् । ७२७ । दिक्संख्ये संज्ञायाम् (२.१.५० ) इति समासः । रघुवंशे - XVIII. 31. वंशस्थिति वंशकरेण तेन संभाव्य भावी स सखा मघोनः । उपस्पृशन्स्पर्श निवृत्त लौश्यः त्रिपुष्करेषु त्रिदशत्वमाप || 736 ॥ त्रिषु पुष्करेषु त्रिपुष्करेषु । माघे — XX. 1. मुखमुल्लसितत्रिरेखमुच्चे र्भिदुरभ्रूयुगभीषणं दधानः । समिताविति विक्रमानमृष्यन् गतभीराहृत चेदिराम्मुरारिम् ॥ 737 ॥ तिस्रो रेखाः त्रिरेखाः । ७२८ । तद्धितार्थोत्तरपदसमाहारे च । ( २. १. ५१ ) तत्पुरुषः । कुमारसंभवे -- II. 17. पुराणस्य कवेस्तस्य चतुर्मुखसमीरिता । प्रवृचिरासीच्छन्दानां चरितार्था चतुष्टयी ॥ 788 ॥ ..
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy