SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या भट्टिकाव्ये-I. 5. स पुण्यकीर्तिः शतमन्युकल्पो महेन्द्रलोकप्रतिमां समृद्धया। अध्यास्त सर्वतसुखामयोध्या मध्यासितां ब्रह्मभिरिद्धबोधैः ।। 730 सर्वर्तुलुखाम् । पूर्ववत् । ७१८ । सिद्धशुष्कपकबन्धैश्च । (२.१.४१) * एतैः सप्तम्यन्तं प्राग्वत् । माकाश्यसिद्धः । आतपशुष्क : स्थानीयकः । चकबन्धः। ७२५ । पानेसमितादयश्च । (२.१.४८) एते निपात्यन्ते क्षेपे । पात्रेसमिताः ! भोजनसमय एव मंगता न तु कायें । गेहेशूरः । गेहेनर्दी । आकृतिगणोऽयम् । पात्रेसमितादि:--२. ३.. अस्मिन्नेव अन्थे श्लो० 543. पानेसमितः भोजनमानसंगतैः । क्षेये समासनिपातः। भट्टिकाव्ये---V. 41. यद् हेनर्दिनमसौ शरीरुमभावयत् । कुब्रह्मयज्ञके रामो भवन्तं पौरुष न तत् ॥ 73111 गेह एव नर्दतीति गेहेनर्दी। भट्टिकाव्ये-V. 86. राक्षसान्वटुयज्ञेषु पिण्डेशूरान्निरस्तवान् । यद्यसौ कू माण्डूकि तवैतावति कः स्मयः ।। 782 पिण्डेशरानन्नशूरान् । ७२६ । पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९)
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy