SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या ७०३ । याजकादिभिश्च । (२. २. ९) एभिः षष्ठयन्तं समस्यते । 'तृजकाभ्यां कर्तरि' (सू. 709) इत्यस्य प्रतिप्रसवोऽयम् । याजकादि:-२.१०. ब्राह्मणयाजकः । देवपूजकः । वा० । गुणात्तरेण तरलोपश्चेति वक्तव्यम् । ( 3841. ) तरबन्तं यद्गुणवाचि तेन सह समासः । तरलोपश्च । सर्वेषां श्वेततरः सर्वश्वेतः । सर्वेषां महत्तरः सर्वमहान् । वा० । कृद्योगा च षष्ठी समस्यत इति वाच्यम् । ( 1317.) इध्मस्य व्रश्चनः इध्मत्रश्चनः । अस्मिन्नेव ग्रन्थे श्लो० 550. वर्गस्य भर्ता स्वर्गभर्ता । तस्य । पयर्थभर्तृशब्दस्य याजकादित्वात्समासः । किरातार्जुनीये-VII. 1. श्रीमद्भिः सरथगजैः सुराजनानां गुप्तानामथ सचिवैस्त्रिलोकमतुः । संमूर्च्छन्नलघुविमानरन्ध्रभिन्नः प्रस्थानं समभिदधे मृदङ्गनादः ।। 700 ॥ त्रिलोकभर्तुः। अस्मिन्नेव ग्रन्थे श्लो० 56. वरन्तीति धराः पचायच् । पयसां धराः पयोधराः। भट्टिकाव्ये-VII. 110. विलोक्य सलिलोच्चयानधिसमुद्रम_लिहान भ्रमन्मकरभीषणं समधिगम्य चोच्चैः पयः । गमागमसहं द्रुतं कपिवृषाः परिप्रेषयन् गजेन्द्रगुरुविक्रम तरुमृगोत्तमं मारुतिम् ॥ 701 ॥ सहत इति सहः । पचाद्यच् । गमागमस्य सहः गमागमसहः । तम् । . भीषण नन्द्यादित्वात् ज्युः।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy