SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ चम्पूभारते - III. 21. तत्पुरुषसमासप्रकरणम् प्रयाणन तदनु खमौलौ पार्थस्य जज्ञे नियमाभिषेकः । प्रागेव तीर्थोपगमात्पवित्र बम्पैनरेन्द्रस्य वियोगभीरोः ॥ 697 ॥ वियोगाद्वीरुः वियोगभीरुः । तस्य । पुरुषः । ७०१ । स्तोकान्तिकदूरार्थ कृच्छ्राणि तेन । ( २. १. ३९ ) ' पंचम्याः स्तोकादिभ्यः ' ( सू. 959 ) इत्यलुक् ) स्तोकान्मुक्तः । अल्पामुक्तः । अन्तिकादागतः । अभ्याशादागतः । दूरादागतः । विप्रकृष्टादागतः । कृच्छ्रादागतः । माघे - XVIII. 18. शुद्धाः स न कचित्पावन्तो दूरान्मुक्ताः शीघ्रतां दर्शयन्तः । अन्तः सेनं विद्विषामा विशन्तो युक्तं चकुः सायका वाजितायाः ॥ 698 ॥ दूरात् मुक्ताः दूरान्मुक्ताः । रघुवंशे - IV. 52. असह्यविक्रमः स दूरान्मुक्तमुदन्वता । नितम्बमिव मेदिन्याः खस्तांशुकमरुयत् ॥ 699 || ७०२ । षष्ठी । ( २. २. १८७ ८ ) ' षष्ठी शेषे ' (सू. 606 ) इति या षष्ठी सा समस्यते । राज्ञः पुरुषो राज - अस्मिन्नेव ग्रन्थे श्लो० 587. क्षत्रियकान्तिके । ' दूरान्तिकार्यैः षष्ठयन्यतरस्याम् ' ( सू. 611 ) इति षष्ठयां ' षष्ठी' (सु. 702 ) इति समास: ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy