SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या नुः समस्यते सोऽव्ययीभावः । अनुगनं वाराणसी । गायोंपलक्षितेत्यर्थः । लक्षणे परेर्न समासः । वृक्षं परि लक्षीकृत्य । इत्थंभूताख्यानादी अभिप्रतिपर्यनूनां सर्वेषां न समासः । १७४ अस्मिन्नेव ग्रन्थे इलो० 298. सद्वृत्ताननु सावृति दुर्वृतो दुष्टचरित्र: सन् । अनोदित्थंभूताख्याने कर्मप्रवचनीयत्वम् । अतो न समाः । परि स्त्रीं श्रीं ह्रीं प्रति । परेबीप्सायां कर्मप्रवचनीयत्वम् । अतो न समासः । ' अनुगवमायामे ' (सू. 951 ) इति निपानः | ६७१ | तिष्ठद्गुप्रभृतीनि च । (२.१.१७ ) एतानि निपात्यन्ते । अयमव्ययीभावः । तिष्ठन्ति गावो यस्मिन्काले दोहाय स तिष्ठदु दोहनकालः । आयतीगवम् । इह शत्रादेशः पुंवद्भीवारह: निपात्यते । तिष्ठद्गुप्रभृतिः २. १. समासान्तक अस्मिन्नेव मन्थे श्लो० 603 तिष्ठद्गु । आयतीगवम् । आयो दोहाय गोचरादागच्छन्त्यो गावो यस्मिन् काले स काल आयतीगवम् । ६७२ | पारेमध्ये पष्ट्या वा । (२.१.१८ ) . पारमध्यशब्दौ षष्ठयन्तेन सह वा समस्येते । पदन्तत्वं चानयोर्निपात्यते । प षष्ठीतत्पुरुषः । पारेगङ्गादानय । गङ्गापारात् । मध्येगङ्गात् । गङ्गामव्यात् । माघे - III. 70. पारेजलं नीरनिधेरपश्यन् मुरारिरानीलपलाशराशीः । वनावलीरुत्कलिकासहस्र प्रतिक्षणोत्कूलितशैवलाभाः 1671 जलानां पारे परतीरे वारेजलम् | 'तृतीयासमयीवहुलम् (सु. 668 ) इति विकल्पात्सप्तम्या अम्भावः । चम्पूभारते – II. 16. पारेसिन्धु प्रथितमथितं प्रत्यहं वर्धमान सोढुं पार्थाभ्युदयमपटोः खात्मजस्यानुरोधात् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy