SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ अध्ययानावसमासप्रकरणम् रहस्त्यदुत्सङ्गनिएज्णमूर्चा स्मरामि वानीरगृहेषु सुतः ।। 667 !! गोदा गोदावरी । तस्याः सनीपेऽनुगोदम् । अव्ययीभावसनासा ! रघुवंशे-XIII. 49. अयं सुजातोऽनुगिरं तमाल: प्रवालमादाय सुगन्धि यस्य । यवाङ्कुरापाण्डुकपोलशोभी मयावतंसः परिकल्पितस्ते !! 668 ॥ गिरेः समीपेऽनुगिरम् । अव्ययीभावसमासः । गिरेश्च लेनकस्य (सू. 683) इति समासान्तष्टच । मेघसंदेशे-I. 50. तस्माद्गच्छेरनुकनखलं शैलराजावतीर्णा ___ जहोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् । गौरीवक्त्रभृकुटिरचना या विहस्येव फेनैः शम्भोः केशग्रहणमकरोदिग्दुलमोर्मिहस्ता ।। 669 !! कनखलस्याद्रेः समीपे । अनुकनखलम् । अव्ययीभावसमासः । माघे-V. 13. बिभ्राणया बहल्यावक्रपङ्कपिङ्ग पिच्छावचूडमनुमाधवधाम जग्मुः । चञ्च्वग्रदष्टचटुलाहिपताकयान्ये स्वावासभागमुरगाशनकेतुयष्टया ॥ 670 । माधवधानः समीपेऽनुमाधवधाम । 'नपुंसकादन्यतरस्याम् । (सू. 680) इति वैकल्पिकः समासान्तः । ६७० । यस्य चोयामः । (२.१.१६)
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy