SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १७२ पाणिनिस्सूनव्याख्या प्रत्यन्यदन्ति । अन्यदन्तिन प्रति । प्रतिगजाभिमुखगित्यर्थः । अवमयीभावसमासः। माधे--VIII 5. नियन्ती दृशमयरा निधाय पूर्ण मूर्तेन प्रणयरसेन वारिणेव । कन्दर्पप्रवणमनाः सस्त्रीसिसिक्षा लक्ष्येग प्रतियुगमञ्जलिं चकार ।। 685 प्रतियुवं युवान प्रति । अव्ययीभावसमासः । " अनश्च' (स्यू. 678) इति समासान्तः । अस्मिन्नेव ग्रन्थे श्लो. 298. श्रियं प्रति । असमासः ! माघे-IX. 11. अभितिग्मरश्मि चिरमाविरमा दवधानविन्नमनिमेषतया । विगलन्मधुव्रतकुलाश्रुजलं न्यमिमीलदब्जनयनं नलिनी ।। 666 ।। अभितिग्मरश्मि । सूर्याभिमुखम् । अव्ययीभावसमासः । अस्मिन्नेव ग्रन्थे श्लो० 296. प्रत्यमित्रममित्रं प्रति । अव्ययीभावसमासः । द्वितीया वा। ६६९ । अनुर्यत्समया । (२. १. १५) लक्ष्मणभूतोऽनुः समस्यते सामीप्ये द्योत्ये । अनुवनमशनिर्गतः । वनस्य समीप गत इत्यर्थः । रघुवंशे--XIII. 35. मत्रानुगोदं मृगयानिवृत्त स्तरङ्गवातेन विनीतखेदः।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy