SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ मासप्रकरणम् घटितविघटित: प्रियस्य वक्ष स्तटभुवि कन्दुकविभ्रमं बभार ।। 638 || पदे पदे प्रतिपदम् । वीप्सायामव्ययीभावः । नैषधे--II. 58. प्रतिमासमसौ निशापतिः खग संगच्छति यदिनाधिपम् । किमु तीव्रतरैस्ततः करे मम दाहाय स धैर्यतस्करैः ।। 639 ॥ मासि मासि प्रतिमासम् । वीप्सायामव्ययीभावः । माधे--XI. 28. विलुलितकमलौघः कीर्णवल्लीवितानः प्रतिवनमवधूताशेषशाखिप्रसूनः ।। क्वचिदयमनवस्थः स्थास्नुतामेति वायु वधुकुसुमविमर्दोगन्धिवेश्मान्तरेषु ।। 640 ॥ वने वने प्रतिवनम् । वीप्सायामव्ययीभावः । माघे—XI. 34. नवनखपदमङ्गं गोपयस्यंशुकेन स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम् । प्रतिदिशमपरस्त्रीसंगशसी विसर्पन् नवपरिमलगन्धः केन शक्यो वरीतुम् ।। 641 ।। दिशि दिशि प्रतिदिशम् । वीप्सायामव्ययीभावः । 'अव्ययीभावे शरत्मभृतिभ्यः' (सू. 677 ) इति समासान्तष्टच् । माघ--III. 37. यस्याश्चलद्वारिधिवारिवीचि च्छटोच्चलच्छकुलाकुलेन । वप्रेण पर्यन्तचरोडुचक्रः सुमेरुवप्रोऽन्वहमन्वकारि ।।. 642 ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy