SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूनव्याख्या अस्मिन्नेव ग्रन्थे श्लो० 322. असंशयम् । संशयो नास्तीत्यर्थः । अर्थाभावे अव्ययीभावः माधे-XVI, 57. प्रतिपक्षजिदप्यसंशय ___ युधि चैयेन विजेष्यत्हे भवान् । असते हि तमोऽपहं मुहु .: ननु राहाहमहर्पति तमः । ।। 634 | असंशयम् । संशयो नास्तीत्यर्थः । अर्थाभावेऽव्ययीभावः । भट्टिकाव्ये-VII. 64. द्रुधणोद्भिन्नकल्याणास्तरसा तरुसंहतीः । अव्याध्यपृच्छन् कुर्वाणास्तां तेऽयोधनमुष्टयः ॥ 635 ।। व्याधेरभावोऽव्याधि । अनामयमित्यर्थः । अर्थाभावेऽव्ययीभावः । नैषधे-IV. 65. वदनगर्भगतं न निजेच्छया शशिनमुज्झति राहुरसंशयम् । अशित एव गलत्ययमत्यय सखि विना गलनालबिलाध्वना ॥ 636 ॥ असंशयम् । अर्थाभावेऽव्ययीभावः । अत्ययो ध्वसः । हिमस्यात्ययोऽतिहिमम् । निद्रा संप्रति न युज्यत इत्यतिनिद्रम् । हरिशब्दस्य प्रकाश इतिहरि । माधे-IX. 78. अनुदेहमागतवतः प्रतिमां परिणायकस्य गुरुमुद्वहता । मुकुरेण वेपथुभृतोऽतिभरात्कथमप्यपाति न वधूकरतः ।। 637 ।। अनुदेहं देहस्य पश्चात् । पश्चादर्थेऽव्ययीभावः । योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः । अनुरूपं रूपस्य योग्यमित्यर्थः । माघे- VII 15. अविरलपुरकः सह व्रजन्त्याः प्रतिपदमेकतरस्तनस्तरुप्याः। . आदि .
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy