SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ জাহা अधि रामे स्वामिनि, पराक्रान्तं पराक्रमः । संवर्तत इति शेषः । रामपशकमयोः स्वस्वामिभावसंबन्धे द्योत्ये अधेः कर्मप्रवचनीयत्वे द्वितीयापवादेन सप्तमी। उपोऽधिके च (सू. 551 ) अस्मिन्नेव ग्रन्थे श्लो० 293. उप शुरेषु शूरेभ्योऽधिकः । सप्तमी। ६४६ । विभाषा कृषि । (१. ४. ९८ ) अस्मिन्नेव ग्रन्थे श्लो० 613. रामस्ते क्षयं नाशं अधिकर्ता करिष्यति संज्ञाभावपक्षे कर्मणि द्वितीया । ॥ इति कारकप्रकरण समाप्तम् ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy