SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ || अथ अव्ययीभावसमासप्रकरणम् || ६४८ | प्राकडारात्समासः । (२.१.३ ) ६४९ । सह सुपा । (२.१.४) ६५० | सुपो धातुप्रातिपदिकयोः । (२४ ७१) पूर्वं भूतो भूतपूर्वः । वा० । इवेन समासो विभक्तयलोपश्च । ( 1286. 1841 ) जीमूतस्येव । रघुवंशे - XVI. 4. अथार्धरात्रे स्तिमितप्रदीपे शय्यागृहे सुप्तजने प्रबुद्धः । कुश: प्रवासस्थकलत्रवेषा मदृष्टपूर्वी वनितामपश्यत् ॥ 614 ॥ पूर्वमदृष्टा अदृष्टपूर्वा । माघे - III. 3. मृणालसूत्रा मलमन्तरेण स्थितश्वलच्चामरयोर्द्वयं सः । भेजेऽभितः पातुकसिद्ध सिन्धोरभूतपूर्वा रुचमम्बुराशेः ॥ 615 || पूर्वमभूता अभूतपूर्वा । माघे—I, 46. स संचरिष्णुर्भुवनान्तरेषु यां यदृच्छयाशिश्रियदाश्रयः श्रियः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy