SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या सम्पूभारते-I. 42. ग-वत्से भवत्सेवासम्प्रदायेन सम्प्रति भृशं प्रसीदामीति व्याहृत्य स मुनिरनुकम्पितचेता मह्यमत्यर्थमभीप्सितार्थसमर्थापनपरतन्त्रं कमपि मन्त्रमुपादिक्षत् !॥ 4 ॥ वत्सा-- अजादित्वाट्टाप् । वा । शूद्रा चामहत्पूर्वा । जातिः । [3400, 2401] पुंयोगे तु शूद्री। चम्पूरामायणे-~-II. 58. अहं वैश्यस्य शद्रायां जातस्तस्मान्न संभवेत् । ब्रह्महत्येति मामुक्ता स्वगतो दुर्गतो मुनिः ॥ 5 ॥ शूद्रा-टाप् । शूद्री शुद्गस्य भार्या स्याच्छूद्रा तजातिरङ्गना । आभीरी तु महाशूद्री जातिपुयोगयोः समे ॥ इत्यमरः । II. vi. 18. 'ऋन्नेभ्यो डीप् ' (सू. 306) कर्जी, दण्डिनी । घिनुण । कुमारसम्भवे-VIII. 76. आर्द्रकेसरसुगन्धि ते मुखं मत्तरक्तनयनं स्वभावतः । पत्र लब्धवसतिगुणान्तरं किं विलासिनि मदः करिष्यति ॥ 6 ।। विलासिनी- डीम् । ४५५ । उगितश्च । (४. १. ६) इति की । ईयसुन् । माघे--- I. 18. अशेषतीर्थोपहता; कमण्डलो निधाय पाणावृषिणाभ्युदीरिताः । अघौघविध्वंसविधौ पटीयसी नतेन मूर्धा हरिरग्रहीदपः ॥ 7 ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy