SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ ॥ पाणिनिसूनव्याख्या ॥ (सोदाहरणश्लोका) ॥ स्त्रीप्रत्ययप्रकरणम् ॥ ४५३ । स्त्रियाम् । (४. १.३) ४५४ । अजायतष्टाप् । (४. १. ४) अजादीनामकारान्तस्य च स्त्रियां टाप् स्यात् । अनादिगणपाठःअध्यायः ४. पादः १. भोजचरिते-लो. 27. खाम्युक्त यो न यतते स भृत्यो भृत्यपाशकः । तज्जीवनमपि व्यर्थमजागलकुचाविव ॥ 1 ॥ अजा-जातेरस्त्री'ति (सू . 518) कीषि प्राप्ते टाप् । रघुवंशे-XII. 39. लक्ष्मणः प्रथमं श्रुत्वा कोकिलामञ्जुवादिनीम् । शिवाघोरखनां पश्चाद् बुबुधे विकृतेति ताम् ॥ १ ॥ घोरखना--अदन्तत्वाट्टाप । कोकिला-अजादित्वाट्टाप् । रघुवंशे--XII. 84. कललवानहं बाले कनीयांसं भजख मे । इति रामो वृषस्यन्तीं वृषस्कन्धः शशास ताम् ॥ ४ ॥ बाला- अजादित्वाट्टाप ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy