SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या . जनेन मता पतिव्रतेयमित्यवबुद्धा । भूते निष्ठायां रूपम् । कर्तरि तृतीया । 'कर्तृकरणे' (सू. 694) इति समासः । वर्तमाने क्तश्चेत् 'क्तस्य च वर्तमाने' (सू. 625) इति षष्ठी स्यात् । 'क्तेन च पूजायाम् ' (सू. 706) इति समासप्रतिषेधश्च स्यात् । माघे- VII. 49. उपरिजतरुजानि याचमानां कुशलतया परिरम्भलोलुपोऽन्यः । प्रथितपृथुपयोधरां गृहाण खयमिति मुग्धवधूमुदास दोाम् ॥ 546 ।। तरुजानि याचमानाम् । शानच । अस्मिन्नेव ग्रन्थे श्लो० 212. विजयमिच्छभिः । उप्रत्ययः । माघे-XIV. 46. निर्गुणोऽपि बिमुखो न भूपते__दर्दानशौण्डमनसः पुरोऽभवत् । वर्षकस्य किमपः कृतोन्नते ___ रम्बुदस्य परिहार्यमूषरम् ।। 547 ।। अपो जलानि वर्षकस्य वर्षणशीलस्य । उकन । माधे-XX. 39. प्रकृति प्रतिपादुकैश्च पादैः ___ चक्कृपे भानुमतः पुनः प्रसतुम् । तमसोऽभिभवादपास्य मूर्छा ___ मुदजीवत्सहसैव जीवलोकः ॥ 548 ।। प्रकृति स्वभावं प्रतिपादुकैः । उकञ् । माधे--XX. 69. सवितुः परिभावुकैर्मरीची. नचिराम्यक्तमतङ्गजाभाभिः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy