SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ कारकप्रकरणम् भट्टिकाव्ये-- VI. 116. प्रियंभावुकतां यातस्तं क्षिपन्योजन मृतम् । खर्गे प्रियंभविष्णुश्च कृत्स्नं शक्तोऽप्यबाधयन् ।। 540 ॥ मृतं तं क्षिपन् लादेशः । प्रियम्भावुकतां यातः । निष्ठा । भट्टिकाव्ये-VI. 115. आढ्यङ्करणविक्रान्तो महिषस्य सुरद्विषः । प्रियङ्करणमिन्द्रस्य दुष्करं कृतवान् वधम् : 541 ॥ वधं कृतवान् । निष्ठा । भट्टिकाव्ये-VII. 1. ततः कर्ता बनाकम्प ववौ वर्षाप्रभञ्जनः । नभः पूरयितारश्च समुन्नेमुः पयोधराः ।। 542 ॥ वनाकम्पं कर्ता । तत्साधुकारी । तृन् । पयोधरा नभःपुरयितारः । पूर्ववत्तॄन् । भट्टिकाव्ये- V. 10. वृतम्त्वं पात्रेसमितैः खटारूढः प्रमादवान् । पानशौण्डः श्रियं नेता नात्यन्तीनत्वमुन्मनाः ॥ 543 ॥ श्रियमत्यन्तीनत्वं न नेता । तृन् । भट्टिकाव्ये-XVIII. 40. दातुः स्थातुर्द्विषां मूर्ध्नि यष्टस्तर्पयितुः पितृन् । सुद्धाभमविपन्नस्य किं दशास्यस्य शचसि ॥ 544 ॥ पितृन् तर्पयिता । तृप तृप्तौ चुरादिः । तृन् । भट्टिकाव्ये—-X. 15. घनगिरोन्द्रविलङ्घनशालिना वनगता वनजातिलोचना । जनमता ददृशे जनकात्मजा तरुमृगेण तरुस्थलशायिनी ॥ 545 ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy