SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ १३७ चम्पूभारते - 1. 20. वेशन्तपङ्कविहृतेर्विनिवृत्य सद्यः प्रत्युद्यतां ध्वनिषु मत्सरिणां हयस्य । भूदार एव वनपोत्रवतामतानी पाणिनिसूतंव्याल्या दारशब्दमसहिष्णुरिवान्तमेषाम् || 536 || इष्णुच् । अस्मिन्नेव ग्रन्थे श्लो० 134. रम्भां तरुं परं जिष्णुः किमु । मनुः । चम्पूभारते - V. 79. दीनधीः स तपसा हिमशैले ervi पुरहरादूगृहयालोः । आददे वरमथो विजयौ द्वा वन्तरेण युधि पाण्डवरोधम् ॥ 587 || पथं गृहयालोः । आलुच । अस्मिन्नेव ग्रन्थे श्लो० 77. दन्दशूकान् राक्षसान् । जिघांसी । उपत्ययः । भट्टिकाव्ये - VII. 24. काभिरावृतस्त्रीभिराशंसुः क्षेममात्मनः । इच्छुः प्रसादं प्रणमन् सुग्रीवः प्रावदन्नृपम् || 588 ।। क्षेममाशंसुः प्रसादमिच्छुः । उप्रत्ययः । भट्टिकाव्ये - II. 37. जग्मुः प्रसादं मुनिमानसानि द्यौर्वका पुष्पचयं बभूव । निर्व्याजमिज्या ववृते वचश्च भूयो बभाषे मुनिना कुमारः || 539 || पुष्पचयं वर्पुका । उकञ् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy