SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ भट्टिकाव्ये – VIII. 127. भर्तुरन्तिकमिति द्वितीया । चम्पूभारते – I. 46. असौ दवदभिज्ञानं चिकीर्षुः कर्म दारुणम् । गामुकोऽप्यन्तिकं भर्तुर्मनसा चिन्तयत्क्षणम् || 446 || गिरां कारकप्रकरणम् धर्मात्पाप युधिष्ठिरं पवनतो भीमं च भीमं द्विषां जिष्णोर्जिष्णुमतीव धृष्णुमनघा कुन्ती मुनेर्विद्यया । अन्या सापि तयैव तत्र नकुलं रूपास्पदं गीष्पतेः सच्छात्र सहदेवमप्यजनयन्नासत्ययोरन्तिकात् ॥ 447 || पञ्चमी । चम्पूरामायणे - VI. 10. द्रष्टुं नालमगाधतां फणिपतिः सीमान्तरेखा दिशो द्वीपा : सैकतमण्डलानि तदयं दूरे गिरां वारिधिः । येषामेष सुखादखानि नखरैर्येनाथवा पूरित स्तेषां नः कुलभूभुजामविहतस्थेने महिम्ने नमः || 448 इति सप्तमी । दूर भट्टिकाव्ये V. 5. सम्प्राप्य राक्षससमं चऋन्द क्रोधविला । नामग्राहमरोदीत्सा भ्रातरौ रावणान्तिके ॥ 449 || सप्तमी । १२ ६०६ । षष्ठी शेषे । (२. ३. ५० ) कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिसम्बन्धः शेषस्तत्र षष्ठी स्यात् । - राज्ञः पुरुषः । कर्मादीनामपि सम्बन्धमात्रविवक्षायां षष्ठयेव । सतां गतम् । सर्पिषो जानीते । मातुः स्मरति । एधो दकस्योपस्कुरुते । भजे शम्भोश्चरणयोः । फलानां तृप्तः । अस्मिन्नेव ग्रन्थे इलो० 216. इदं काकुत्स्थस्य रामस्य सम्बन्धि अङ्गुलीयकम् 1
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy