SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूनव्याख्या मेघसन्देशे-II. 33. तामायुष्मन्मम च वचनादात्मनश्चोपकर्तुं ब्रया एवं तव सहचरो रामगिर्याश्रमस्थः । अव्यापन्नः कुशलमबले पृच्छति त्वां वियुक्तः पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव ।। 4501 आत्मन उपकत आत्मानं कृतार्थयितुम् । किरातार्जुनीये----VII. 28. सामोदाः कुसुमतरुश्रियो विविक्ताः सम्पत्तिः किसलयशालिनी लतानाम् । साफल्य ययुरमराङ्गनोपभुक्ताः सा लक्ष्मीरुपकुरुते यया परेपाम् ।। 451 !! परेयामुपकुरुते । अनुकरोति भगवतो नारायणेस्येत्यादिवत् सम्बन्धप्तामान्ये षष्ठी। चम्पूभारते-II. 9. कूलस्थस्यानुकुर्वन्कुरुसुतसदसः कुम्भवोनेः कदाचित् __ स्नातुं मध्ये जलानां चिरकृतवसतेः सिन्धुभूवर्धमानः । आदौ पादौ निपीड्य स्फुटकमलरुचौ बिभ्रदन्तेवसत्वं ग्राहो जग्राह कश्चित्स्वयमपि विजयास्त्रागरमान्तं महान्तम् ।।45213 कुमारसम्भवे--I. 44. पुष्पं प्रवालोपहित यदि स्या न्मुक्ताफलं वा स्फुटविद्रुमस्थम् । ततोऽनुकुर्याद्विशदस्य तस्या स्ताम्रोष्ठपर्यस्तरुचः स्मितस्य ॥ 453 ।। स्मितस्यानुकुर्यात् । स्मितमनुकुर्यादित्यर्थः । माषाणामभीयादि तिवत् सम्बन्धमात्रविवक्षायां षष्ठी।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy