SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ कारकप्रकरणम् प्रस्थानकालक्षमवेषकल्पना कृतक्षणक्षेपमुदैवताच्युतम् ।। 4.24 ।। तोरणाद्धहिः। रघुवंशे-VIII. 14. स किलाश्रममन्त्यमाश्रितो निवसन्नावसथे पुरादहिः । समुपास्यत पुत्रभोग्यया स्नुषयेवाविकृतेन्द्रियः श्रिया ॥ 425 || देशकालवृत्तिना योगेऽपि पञ्चमी। रघुवंशे-I. 66. नूनं मत्तः परं वश्याः पिण्डविच्छेददर्शिनः । न प्रकामभुजः श्राद्धे खघासंग्रहतत्पराः ।। 426 ।। मत्तः परं मदनन्तरम् । पंचम्यास्तसिल । रघुवंशे-I. 67. मत्परं दुर्लभं मत्वा नूनमावर्जितं मया । पयः पूर्वः सनिश्वासैः कवोष्णमुपभुज्यते ॥ 427 ।। माघे-~XVIII. 1. संजम्माते तावपायानपेक्षौ सेनाम्भोधी धीरनादौ रयेण । .. पक्षच्छेदात्पूर्वमेकत्र देशे वाल्छन्तौ वा सह्यविन्ध्यौ निलेतुम् ॥ 428 ॥ . पक्षच्छेदात्पूर्वम् । तस्यानन्तरमिति भाष्ये दर्शनात् संबन्धमात्रे षष्ठी । अथातो ब्रह्मजिज्ञासा ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy