SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ १०२ पाणिनिसूत्रव्याख्या कुमारसम्भवे-II. 4. नमस्त्रिमूर्तये तुभ्यं प्राक्सृष्टेः केवलात्मने । गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे ।। 420 ॥ सृष्टेः प्राक् । अचूतरपदयोगेन पञ्चमी । चम्यूभारते-IX. 4. तेषां कुरूणां कलहोदयात्माक् स्थवनानां करिबंहितानाम् । आशामशेषां स्ववशे विधातु. __मन्योन्यमासीत्कलहो महीयान् ।। 421 ।। पूर्ववपंचमी। कुमारसम्भवे--III. 26. असूत सद्यः कुसुमान्यशोकः स्कन्धात्प्रभृत्येव सपल्लवानि । पादेन नापैक्षत सुन्दरीणां संपर्कमाशिञ्जितनूपुरेण || 422 ॥ स्कन्धात्मकाण्डात्प्रभृत्येव स्कन्धादारभ्येत्यर्थः । भाष्यकारवचनात्प्रभृतियोगे पञ्चमीति कैयटः । कुमारसंभवे-V. 86. अद्य प्रभृत्यवनतानि तवास्मि दासः क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ । अह्राय सा नियमजं क्लममुत्ससर्ज क्लेशः फलेन हि पुनर्नवतां विधत्ते ।। 423 ।। अद्य प्रभृति अस्मादिनादारभ्य। प्रभृतियोगादद्येति सप्तम्यर्थवाचिनः पंचम्यों लक्ष्यते । माघे-. XII. 1. इत्थं स्थाश्वेभनिषादिनां प्रगे गणो नृपाणामथ तोरणादहिः।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy