SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ भाषानुवादसहिता यथोक्तोपपत्तिवलेनैव पूर्वपक्षस्योत्सारितत्वाद् वक्तव्यं नाऽवशेषितमित्यतः प्रतिपत्तिकर्मवत्पूर्वपक्षपरिहाराय यत्किञ्चिद्वक्तव्यमित्यत इदमभिधीयते। ___ मुक्ति-प्राप्तिका एकमात्र साधन ज्ञान ही है, यह सिद्ध होनेसे केवल कर्म अथवा ज्ञानकर्मका समुच्चय मुक्तिका साधन नहीं हो सकता, यह बात स्वत एव सिद्ध हो गयी। अब इस विषयमें कहना अवशिष्ट नहीं है । तथापि पूर्वपक्षीने कर्मको मुक्तिका साधन सिद्ध करनेमें जो युक्तियाँ दी हैं, उनका खण्डन जब तक न किया जाय तब तक पराधीन बुद्धिवाले लोगोंको सन्तोष नहीं होगा इसलिए प्रतिपत्ति कमसे ( अर्थात् जिस वस्तुसे काय हो चुका वह फिर निरर्थक हो जाती है उसका त्याग स्वयमेव हो जाता है, परन्तु उसको विधिपूर्वक किसी स्थल-विशेषपर प्रक्षिप्त कर देना (रख देना) अच्छा होता है, इस प्रकारसे ) पूर्वपक्षीको सम्पूर्ण युक्तियोंका परिहार करनेके लिए कुछ कहना बाकी है। उसके लिए यह प्रकरण प्रारम्भ किया जाता है - मुक्तः क्रियाभिः सिद्धत्वादित्यायनुचितं बहु । ___ यदभाणि तदन्याय्यं यथा तदधुनोच्यते ।। ८० ॥ काम्य तथा निषिद्ध कर्मोंके त्यागपूर्वक नित्य कर्मोंका अनुष्ठान करनेसे मुक्तिप्राप्ति हो जाती है, फिर उसके लिए ज्ञान की क्या आवश्यकता है ? इत्यादि पूर्वपक्षीका कथन जिस प्रकार अयुक्त है, वह अब कहते हैं । ८० ॥ योऽयं काम्यानां प्रतिषिद्धानां च त्यागः प्रतिज्ञायते सा प्रतिज्ञा तावन्न शक्यतेऽनुष्ठातुंम् । किं कारणम् ? कर्मणो हि निवृत्तात्मनो द्वाभ्यां प्रकाराभ्यां निवृत्तिः सम्भवति । प्रारब्धफलस्योपभोगेनाऽनारब्धफलस्याऽशुभस्य प्रायश्चितैरिति । तृतीयोऽपि त्यागप्रकारोऽकत्मिावयोधात्, स त्वात्मज्ञानाऽनभ्युपगमाद् भवता नाऽभ्युपगम्यते। तत्र यान्यनुपभुक्तफलान्यनारब्धफलानि तानीश्वरेणापि केनचिदपि न शक्यन्ते परित्यक्तम् । अथाऽऽरब्धफलानि त्यज्यन्ते तान्यपि न शक्यन्ते त्यक्तम् । किं कारणम् ? अनिवृत्तेः। अनिवृतं हि चिकीर्षितं कर्म शक्यते त्यक्तुम् , प्रवृत्तिनिवृत्ती प्रति कर्तुः स्वातन्त्र्यात् । निवृत्ते तु कर्मणि तदसम्भवाद् दुरनुष्ठेयः प्रतिज्ञातार्थः। अशक्यप्रतिज्ञानाच्च । न शक्यते प्रतिज्ञातुं यावज्जीवं काम्यानि प्रतिषिद्धानि च कर्माणि न करिष्यामीति सुनिपुणानामप्यपराधदर्शनात् प्रमाणाभावाच । न च प्रमाणमस्ति मोक्षकामो
SR No.010427
Book TitleNaishkarmya Siddhi
Original Sutra AuthorN/A
AuthorPrevallabh Tripathi, Krushnapant Shastri
PublisherAchyut Granthmala Karyalaya
Publication Year1951
Total Pages205
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy