SearchBrowseAboutContactDonate
Page Preview
Page 991
Loading...
Download File
Download File
Page Text
________________ भदेनप्रमाणहिवैप्रथमभेदंव्यापतरव्याचष्टे परोक्षमितरदितिउन मनिपक्षमितरशब्दोबनेः ततःप्रत्यक्षादिनदि तिलभ्यते नचपरोक्षमिनिनस्यवसामग्रीस्वरुपेनिरुपपन्नाहाप्रत्यक्षादिनिमित्तंस्मृतिप्रत्यभिज्ञाननकीनुमानागमों दमिनिषत्यक्षादिनिमित्तमित्यादिशब्देन परोक्षमपिययने नयथावसरं निरुपयिष्यते प्रत्यक्षादिनिमित्तयस्यनि विग्रहः नत्रस्मृनिप्रक्रमप्राप्तादर्शयन्नाह संस्कारोोधनिबंधनानदिसाकारास्मृनिरितिसंस्कारस्योहोधः प्राकटी सनिबंधनंयस्याःसातयोका नदित्याकार नदिल्युल्लेखनीस्वभूनास्मृनिभवतीनिशेषः उदाहरण माह संदेवदतोयथे निप्रत्यभिज्ञान प्राप्तकालमाह दर्शनस्मरणकारणसंकलनप्रसभिज्ञानं नदेवेदनसशंसहिलक्षणंनलतियोगित्या दिजनदर्शनस्मरणकारणकत्वान सादृश्यादिविशयस्यापिप्रत्यभिज्ञानत्व मुलं नेपांनुसादृणाविषयमुपमानारख्यंत्र मानरनिषावैलदाण्यादिविशयंप्रमाणांतरमनुषज्येन तथाचोकं उपमानप्रसिद्वार्थसाधन्सिाध्यसाधनं नेद्वैधम्यो प्रमाणं किस्यात्संक्षिप्रतिपादन इदमसंमहदूरभासनेपोशनेनियाव्यपेक्षानः समपेक्षेर्थेविकल्पःसाधनांनर मिति एषाक्रमेणोदाहरणदर्शयन्नार यथासएवार्यदेवदतःगोसदृशगवयःगोलक्षणोमहिषः इदमरमा रक्षायमित्या
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy