SearchBrowseAboutContactDonate
Page Preview
Page 990
Loading...
Download File
Download File
Page Text
________________ निशक्यते इतिनत्स्वरुपमपिशारमिधातव्यमेवेति नदेवमतभेदेनहित्रि चतुःपंचाक्यरुपमनुमा हिमकारमेवेनिदर्शीयन्नार तदनुमानदेया तहेविध्यमेवात स्वार्थपरभेदादितिवपरविप्रतिपतिनिरासफलवाहिविधमेवेनिभावःसा थीनुमानभेदंदर्शयन्नाह स्वार्थमकलक्षणांसाधनात्साध्यविज्ञान सनुमानमितिप्रायकलक्षणंयस्यतत्तयामित्य बहिनीयमनुमानभेदंदर्शयन्नाह परार्थततदर्थपरमशिवचनाजानमिति तस्यत्वाचीनुमानस्यार्भःसाध्यसाथ निलक्षणः परामशती सेवंशीलंतदर्थ परामर्शितज्ञतहचनंचतरमाज्जातमुत्पन्नं विज्ञानं परायोनमान मितिजन वचनात्मपरायीनुमानंप्रसिद्धेनत्वयं तदर्थप्रतिपादकवचनजनितज्ञानस्यपरायीनुमानत्वमभिदधतानसंहीतमितिन वायं मचेननस्य साक्षात्ममितिहेतुत्वाभावननिरुपचरितप्रमाणभावात् मुख्यानुमानहेतुलेन तस्योपचारतानुमान व्यपदेशोनवार्यतस्वदेवोपचरितं परायीनुमानत्वं तद्वचनस्याचार्य प्राह नहचनमपिनहेतुत्वादिनिा उपचारोहि मुख्याभावसतिप्रयोजनेनिमितेचमात्यते नत्रवचनस्यपरायीनुमानव निमितंतहेतुत्वं तस्यप्रतिपाशानुमानस्यहे तुसडूनुलस्यभावस्तयेतस्मानिमिता नहुचनमपिपरापानमानहेन्यस्यतनद्वैतरलस्यभावस्तत्वतनलहूचनमित्तियनि
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy