SearchBrowseAboutContactDonate
Page Preview
Page 986
Loading...
Download File
Download File
Page Text
________________ विश् णामीशब्दः कृतकत्वाद्य एवं सएवं दृष्टो यथा घटः कृतक श्वाय तस्मात्परिणामीति यस्तु न परिणामी सनकत को हो वेध्यास्तनंधयः शतमश्वायं तस्मात्परिणामीति स्योत्पतौ आश्रयो क्षितेपर या पौरोहिभावः कृतकउच्यते तच्चक्रत कल्यं न काटस्था नित्यपक्षे नाविक्षणि रूपा किंतु परिणामित्वे सत्ये वे समे वक्ष्यते कार्य हेतुमाह अस्त्यनं देहिनि बुद्दि हारादेः कारणहेतुमाह अस्त्यत्रछायाछत्रात् जयपूर्व हेतुमाह उदेश्यतिशकटं कृति को दया तू मुहूतन्ति इति संबंधः अयोतरचरः उदगाङ्कुरणिः प्राऊन एव अत्रापिमुहूतान् प्रगितिसंवेधनीयं तत एव कृति कोट्या देवत्यर्थः सहचर लिंगमाह अस्त्यत्र मातु लिंगेरुपं रसात् विरुद्धोपलब्धिमाह विरुहूतदुपलब्धिः प्रतिशेधे तथेति प्रतिशेधेसा ध्ये प्रतिषेध्येन विरुद्धानां संवं धिनस्त व्याप्यादयः तेषामुपलब्धय इत्यर्थः तथेतिषोदेतिभावः तत्रसाध्य विरुहुव्या [कोपलब्धिमाह नास्त्यत्रशीत स्पर्शऽष्णादिभिः शीतस्पर्शप्रतिशेध्येन हिविरुद्धोग्निस्त व्याप्यमौष्णमितिविरुद्ध कापिलं भमाह नास्त्य ऋशीत स्पेशी धूमात् अत्रापिप्रतिशेधस्य साध्यस्य शीतस्पर्शस्य विरुद्रोग्निस्तस्य कार्यधूम धम इति विरुद्ध कार णोपलब्धिमाह नास्मिन् शरीराणि सुखमस्ति हृदय राल्यात् सुख विरुद्धो दुःख नस्य कारणं हृदय A
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy