SearchBrowseAboutContactDonate
Page Preview
Page 985
Loading...
Download File
Download File
Page Text
________________ शल्यमपि विरुहपूर्वचर माह नोदेश्यतिमुहूततिशकटेरेक्त्युदयात् शकटोदयविरुद्वी सचित्युदयस्लत्पूर्वरोबत्यु दयइतिविरुद्वोत्तरवरलिंगमाह नोदगादूरामहत्पूिर्वपुष्योदयात् भरण्युदयविरुद्बोडिसनवसदयालदुतरखरःषु | प्योदयइति विरुहसहचरमाह नात्यनभित्तोपरभागामाबोभिागदर्शनादिति परभागाभावस्यविरुद्ध लदाखलन सहचरोधागभावप्रति अविसहानुपलब्धिमेदमाह जविहानुपलब्धिः प्रतिशेधेसप्तभावभावण्यापन कार्यकारणापू) वित्तिरसहचरामुपलभभेदाहरणाभाह नास्यत्रभूतलेधटोनुपलबो अवपिशाच परनाएवादिभिः व्यभिचारपरिहार मुपलब्धिः लक्षण प्राप्तेत्वसतीनिविशेषणामुन्नेयं व्यापमानुपलब्धिमाह नास्यनशिशपाइमानुपलब्धःशिरात्री वेहिदात्वेनव्याप्तनदभावनध्यायशिशपायाजयभावः कार्यानुपलब्धिनार नभविश्यान मुनीतेशक हतिको दयानुपलब्धः उतरचरानुपलब्धिमाह नोदगादूरणिमुहूतोलकतएव नतएवतिकोदयानुपलव्धेरेवेत्यर्थः सहचर निपलब्धिः प्राककालेसाह नात्यवसमतुल्यायासु नामानामानुपलव्यः विरुद्धकार्यायनुपलव्धिविधीसभवतीत्या पक्षागालदूदानयत्यतिनावप्रदर्शयितुमाह विरुद्धानुपलब्धिविधोत्रेधाविरुद्ध कार्यकारणस्पभाक्नुपयधि रास्सशतिनामनिराजनलम्वः । अयतिवसामहिकार्य प्रत्यनुपहतशालकत्वाच्यते मावचका डिलमादिति। कारगमयलचिमार जास्तपरसाइनिः पूर्वानुमलाच माहना
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy