SearchBrowseAboutContactDonate
Page Preview
Page 940
Loading...
Download File
Download File
Page Text
________________ " क्षं दूषयन्नाह भेदत्वात्मांतवर बतदनुपपतेः अथ यंत्र वात्मनि प्रमाणं समवेतं फलमपि तत्रैव समवेत मिति समवायिलक्षणाप्राप्त्या प्रमाण फल व्यवस्थि तिनात्मं तेरे तत्त्र संग इति चे तपि नस्ल मित्याह समवायेतित्र · इति समवा यस्य नित्यत्वा व्यापकत्वाच्च सर्वात्मनामपि समवाय समवाय समान धर्म केला न्न तनः प्रतियम इत्यर्थः इदानींस्वपरपक्षसाधन दूप रागव्यवस्था मुपदर्शयति प्रमाणातदाभासो दुष्टतया द्वा चिंतोपरि हता दो वादिनः साधन तदाभासो प्रतिवादिनो दूषणाभूषरो। चवादिना प्रमाणमुपन्यस्तं तच्च प्रतिवादिनादुष्टत यो द्रावितम् पुनर्वादिना परि हतं तदेव तस्य साधनं भवति प्रतिवादिनश्च दूषणामिति यदातुवा दिनाप्रमाणा ..मू प्रतिवादिना तथैवोद्भावितम् वादिनाच परिहितं तदा तद्वादिनः साधनाभासो भवति प्रतिवा .मिति अयोक प्रकारेणा शेष विप्रति वादिना तेथे वो द्वा वितम् वादिना परिहनम् तदा तद्वादिनः भासो भवति वादिनश्च भूषणमिति अयोक प्रकारेणाशेष विप्रतिपति निराकरणाद्वारेण त्रमा शातत्वं खञ तिज्ञातं परीक्षनपादितत्व मन्यत्रक मिति दर्शयन्नाह संभवदन्यद्विचारणीयमिनि संभव विद्यमानमन्य " A "
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy