SearchBrowseAboutContactDonate
Page Preview
Page 939
Loading...
Download File
Download File
Page Text
________________ माशातत्वान्नय स्वरुपं शास्त्रांतर प्रसिद्धम् विचारणीय मिहयुक्त्या प्रतिपत्तव्यं तत्रमूलनयेो द्वो द्रव्यार्थिक पर्या यार्थिक भेदा तत्र द्रव्यार्थि करनेधा गम संग्रह व्यवहारमेदात् पर्यायार्थिकम् तुशिनु सूत्रशब्दसमभिरुदैव भूतभेदात् जन्योन्यगुणप्रधानभूतभेदाभेदप्ररूपणा नैगमः नैगमोनगम इतिनिरुक्तेः सर्वथाभेदवाद स्तदाभासः प्रतिपदा व्यपेक्षा सन्मात्र याहीसंग्रहः बलवादस्तदाभासः संग्रहगृहीत भेदको व्यवहारः कल्प निको भेदस्तदाभासः शुद्ध पर्यायग्राहीप्रतिपक्षसापेदाः जजुरुतः क्षणि कैकांत नयस्तदाभासः कालकारक लिंगानां पेदा च्छन्दस्यकथेचिदर्यमदकयनंशब्दानयः अर्थभेदे विनाशब्दा नानावैकांत लदाभासः पर्याय भिदातू पदार्थानानात्व निरुपः सम मिरुढः पर्यायनानात्व मे तेरेणापींद्रा दिभेदकथनं तदाभासः क्रियाश्रये राभेिद प्ररूपणमित्यं भावः क्रियानिरपेक्षत्वेन क्रियाच केयु कल्पनिको व्यवहारस्तदा भासइति इति नद्य तदा भा सलक्षणं संक्षेपेणोक्तं विस्तरे शानय चक्रा प्रति पतव्यं अथवा संभवचिद्यमान मत्यद्वादश लक्षणां मंत्रल क्षणांवान्यत्रोत मिहद्रष्टव्यं तथा चाह समर्थवचनं वाद इतिप्रसिद्धावयवं वाक्यं स्वेष्ट स्यार्थस्य साधकं साधु
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy