SearchBrowseAboutContactDonate
Page Preview
Page 928
Loading...
Download File
Download File
Page Text
________________ राजवा. ||वहारेणश्रीयतेकघायाभयज्यमित्यतेचसामान्यस्पयिशेयात्मकत्यालेयग्रोधादिवि | शेयसामयेनाहिशक्यतभशापिचक्रयतासवःकयायसमाहारकर्जनामस्थापना द्रव्यायिायसंग्रहोपात्तानिनालव्यवहारायतिभावएवम्प्यतेएवमयनयस्तावावर्त तेयावत्यनन्नास्तिविभाग सूत्रपातवारजसत्रायथारजःसत्रपातरतधार जपणास्त्रत्रयतितंत्रयतिरुजस्त्रास:स्त्रिकालविधयानतिशय्यवर्तमानका लविषयमादते अतीतानागतयोविनव्यनत्यन्तत्वेनव्यवहाराभावासमवायमात्र मस्पनिद्दिधिक्षितंकवायोभैज्यमित्यत्रचसंजातरसकयायोभैषज्पेनपायमिक कवायोडल्यानभिव्यक्तरसत्वादस्पविषयापच्यमानःपक्का पक्षखस्यात्यच्य मानस्यादुपरजपाकरित्यसदेतद्विरोधात्यच्यमानइनिवर्तमानःपकाइनितीन स्तयोरेकस्मिन्नवरोधोविरोधातिनवदीयापचनस्यादावविभागसमयेकश्चिदशानि त्तिावानवायदिननित्तिलहायर्यादिबपि निहत्तःपाकाभावः स्यात्नतोभिनिती स्नदपेक्षयापच्यमानापक्चइतरथाहिसमयस्पत्रीविध्यषसंग सराबोदनः
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy