SearchBrowseAboutContactDonate
Page Preview
Page 927
Loading...
Download File
Download File
Page Text
________________ |वृत्तिः सोम्येतिवास्यात्सोयमितिवाय दिसो स्प्रेतिवृत्तिर्मत्वधीयेन भवितव्यं सत्ताव व्यमितियथा गोमा नुयवमानित्यत्तीमत्वर्थस्पभावार्थस्पचनिवृर्त्तिवक्तव्या अथ सो यमित्यभिसंबंधेनवृत्तिः सत्ताद्रव्यमितिप्राप्नोतियथायष्टि पुरुषइतिन सव्यमि मित्रभावार्थस्पनिवृत्तिर्वक्पा किंचही ताभावान्न होके किंचिदनेकं संबंधि दृष्टंयदियदिति समीक्ष्यसत्तैकानेक संबंधिनी गम्पेता नीली द्रव्यवदिति चेन्न त स्यानेकत्वान्नी लिलवदितिचेन्नत स्पासिद्धत्यात अतोविधिपूर्वकमवहरणं व्यवहा रः एतस्मादत्तः कुतः संग्रहा संग्ग्रहा, नयाक्षिप्तानामर्थानां विधिपूर्वकमवहरणम बिहारः कोविधिःसंग्रह्गृही तो र्थस्तदनुप्रयेविव्यवहारः प्रवर्त्तन इत्ययविधिस्त घथा सर्वसंग्रहास संग्टहीतंतच्चानपेक्षितविशेषंना लं संव्यवहाराये तिव्यवहार नयनाश्रीयतेयन्स न्तदूव्यंगो वेतिद्रव्येणापि चसंग्रहाक्षिसेन जीवविशेयानये क्षेमानशक्यसंव्यवहार इति जीवद्रव्यम जीवद्रव्यमित्तिवाव्यवहार आश्रीयते जीवा जीवावपिचसंग्रहाक्षिमी नालंसं व्यवहारायेतिप्रत्येकं देवनारकादिघवादिश्वव्य
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy