SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ एजवा. ५५ नः संपरिचिंत्येतितन्नकिं कारमपेक्षामात्र त्वात्खपरमनोपेक्षामा अंतत्रक्रिय नेयथा चंद्रमसंपश्पतिनतकार्यमतिज्ञानवत् (आत्मशुद्धिनिमित्तत्वादेनस्ये ति वाह्याभ्यंतरक्रियाविशेषान्यदर्थ के वंतेत केवलंतपः क्रियाविशेषानवा मनसे कायाश्रयान्वा ह्यानभ्यंतराश्यतयः यदर्थमर्थिनः केवंतेसेवंतेत वलंअभ्युत्पन्तेो वासहायार्थः॥ केवलशव्दः यथाकेवलमलंभुक्ते देवदत इति असहाय व्यंजनरहितं भुंक्ते इतिगम्पते। तथाक्षायोपशमिक ज्ञानासेट असहाय केवलमित्यव्युत्पन्नो यशध्दोद्रष्टव्यःकरणादिसाधनो ज्ञानश व्याख्यातः। अयं ज्ञानशब्दः कररणादिसाधनइति व्याख्यानः पुरस्तादितरे तदद्भावः। इतरेयामेकां तवादिनांतस्य ज्ञानस्पकरयादिसाधनर्धनोपपद्यते 'मिति चेटुच्यते आत्माभावे ज्ञानस्पकरणादित्वानुपपत्तिः कर्त्तुरभावा यामात्मानविद्यतेतेयाज्ञानस्पकरणादित्वं नोपपद्यते कुत कर्त्तुरभावात्सति छेत्तरिपरशोःकरणात्वंहं । तथा चात्मन्यसत्तिनास्पकरवं त :
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy