SearchBrowseAboutContactDonate
Page Preview
Page 805
Loading...
Download File
Download File
Page Text
________________ र्धस्पदधाते कमी दिसाधनः। किः कर्मादिखसाधनेय्वन्यतमे किरयं चेदितव्यः अ वधिज्ञानावरणक्षयोपशमाद्युभय हेतु संनिधाने सत्यवधीयते प्रवाग्दधाति अव गधानमात्रंवावधिः॥अवशव्दोधः पर्यायवचन ॥ यथा-अधक्षेपणामवक्षेपण ||मिति अधोगतभूयो द्रव्यविषयोह्यवधेयवावधिर्मर्यादाअवधिनापति वद्वज्ञानंअवधिज्ञानं तथाहिवक्ष्यते रूपिववधेरिति सर्वेषां प्रसंगइतिचेन्न रूदिवशा हावस्थापपत्तेः। गोशब्दखइर्तिवत्मनः प्रतीत्यप्रतिसंधायवाचा नंमनः। पर्ययः तदावरणकर्मक्षयोपशमादिद्वितयनिमित्तवशात्परकीयमभी गतार्थ ज्ञानंमनः। पर्ययः भावादिसाधनत्वं पूर्ववद्वेदितव्यं कथंमनः प्रतीत्य तिसंधाय वा ज्ञानमित्य श्रोच्यते परकी यमनसि गत्तोर्थोमन इत्यु च्यते नास्थात्ताछद्यमितिसचक मनोगतार्थोभावघटादि स्तमर्थे समंतादेत्या वलंव्यवखप्रसादात्म नो ज्ञानंमनः पर्ययः ॥ मतिज्ञानससँगइति चेन्न अपेक्षामात्र त्वात्स्यादेतन्मनः पर्ययाज्ञानमतिज्ञानंप्राकुनमनोनिमित्तत्वादेवंहि आघीप्रक्रियामनसाम
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy