SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ कारिकेषुवैकारिकेषुचेंद्रियेष्वात्मत्त्वाभिमानः सविपर्ययस्तस्माद्वंध इत्येकेषावचने त च्यानात्मीयेष्वात्माभिमानविपर्ययात्तस्यशब्दाद्युपलाव्धिरादिर्गुणपुरुषोतरोपल विधरंतयीवदस्याविभक्तः प्रत्ययः श्राचादीशियरत्तिषुश्रवणादिषुहे नातेत्यवमा दि. पांचभौतिकेचाशेर पारष्यादिसमूहे शरोरे हे पुरुषइत्तिप्रत्यये । भवति तावद प्रतिबुद्धत्वात्संसारः गुणपुरुषांतरापलब्धिरतः ॥ यपुंदोरुषवर्तसर्वेप्रकृतिकतेवि | गुणामचेतन भोग्यमितिजानाति भोक्तार प्रकत्तौर चेतनेचपुरुषमन्येप्राधानाद वैति ॥ अचेतने श्वगुरणास्तंदातस्य गुणापुरुषांतरोपलब्धि रंतसंसारस्यतिज्ञानान्मा नोविषय्यैया द्वेधइत्येकेषां । इच्छाद्वेषाभ्यामपरेयो। इच्छाद्वेषपूर्विकाधमोधर्मप्रवत्तिस्ते भ्यासुखड: वतत्तं इच्छाद्वेषौनचविमोहस्पतामिथ्यादीना भावात मोहम्वाज्ज्ञानंवि मोहस्ययतेः षट्पदाप्येतत्वज्ञस्यवैराण्यवतः । सुखडः खेच्छाद्वेषाभावः । इच्छाद्वेषाभा
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy