SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ राजब्दी ९५. |य्याद्वेधस्यात्मलाभेसत्तिज्ञानादेव त्तद्विनिस्ते स्त्रित्वानुपपत्तिः॥चा दाह विषर्ययाद्वेधस्यात्मलाभो भवतितद्भाचा तत्वज्ञाने सतिबंधनिवृत्तिर्भवतिकारणाभा नाडिकाणी भावइतिबंधनिरत्तिरे वचमादतः॥अनामोक्षमार्गस्यात्रे त्वंनोपपद्यतेप्रति ज्ञामात्रमितिचेन्त्रसर्वेषामविसंवादात् स्यादेतत्प्रतिज्ञामात्रमेत द्विपय्यैया द्वंधोन | वतीतितन्न" किंकारांसर्वेषामविसंवादान्नाच्चप्रतिवादिने। विसंवदेते तद्यथा ध मागमनमित्यादिवचनमेघां धर्मणामनमूर्ध्व भवति प्रष्टसुद्रा सौम्यप्राजापत्येश गांधर्वपक्षराक्षसपिशाचेामनमधस्ताद्भवत्यधर्मरणन्प्रधर्मरण रखलुषट्सुस्याने घुमानुषपभुम्मगमत्ससरीस्टप स्थावरेषुगमनेज्ज्ञानेनचापवर्गीयदास्यरजस्तमसेोगुण नावात्सत्वस्यप्राधान्यात्प्ररुति पुरुषांतरपरिज्ञानमा विर्भाव तितेनापवर्गसविषयेया । दिष्यतेबंध गयोस्याव्यक्तमहदहंकार तन्माचसंज्ञास्वष्टासुप्र ऋनिष्वनात्मीयास्वाहें।
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy