SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ भ्यः शेषा स्तिर्यग्योनयः ॥ उपयादिका उक्ता देवनारकाः मनुष्या ध्वनिर्दिष्टाः प्राग्मानुषोतरा न्मनुख्याइति एभ्योन्ये संसारियो। जीवाः शेषा स्तिर्यग्योन यो वेदितव्याः । एयां तिरी देवादीनामि बक्षेत्रों विभागः पुनर्निर्देवव्यः सर्व लोक व्यापित्वातेयां क्षेत्र विभागो नोक्तः माह स्थितिरुक्ता ना र कारणांमुनुष्याणां ति रवां चदेवानांनो ज्ञातस्यां वक्तव्यायां भ्प्रादावु दिव्यानाभवनवा सिनां स्थिति प्रतिपादनार्थ माह ॥ ॥स्थितिर सुरनाग सुपर्णा ही पशेखाणां सागरोपमन्त्रिप ल्योपमाईही नमिताः॥ प्रसुरादीनां सागरोपमादिभिर्यथाक्रमं प्रवाभिसंबंधो वेदितव्यः इयं स्थितिरु कृष्णा जघन्याप्युत्तरचवक्ष्यते तद्यथा प्रसुराख्यां साग रोप मा स्थितिर्नागानांत्री शिपल्योपमा निस्थितिः सुपर्णानाममङ्केत. ती या निही पानां हे शेख गांव मां अडाईयल्पो पर्म ॥ प्राद्य देवनिकाय स्थित्य भिधानादनंतरे॥ व्यंतरज्योति को स्थिति वचने क्रमप्राप्तेसति तदुत्वंध्यवैमानिकानां स्थि तिरुच्यते। कुतस्तयोरुत्लंघनमुत्तरबल घुनोपायेन स्थितिवचनात्॥ तेषुचादावुद्दिष्टयोः स्थिति विधानार्थमाह ॥ २२॥ सौ धर्मै शानयोः सागरोपमे प्रधिके ॥ सा गरोपमेइति द्विवचननिर्देशात् द्वित्वगतिः अधि के इत्ययमधिकारः प्राकुतः प्रासहस्रा राजू इदं तु कुतो जायते इति चेत्। उत्तरच तु शब्दकरणात् तेन सौ धर्मै शान यो है बानी सा गरोपमे सा तिरे के प्रत्येतव्ये उत्तरयोः स्थिति विशेष प्रतिपत्पर्य माह॥ सानत्कुमारमा हेइयोः f
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy