SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ सप्त॥भ्प्रनयोःकल्पयोर्देवानां सप्तसागरोपमा नि। साधिकानि उत्कृष्टा स्थिति ब्रह्मलो का दिव्खच्यु तावसाने सुस्थितिविशेषप्रतिपत्यर्थमाह ॥ त्रिसप्तनवैकादशत्रयोदशपंचदशभिरधि कानितु!! सहजतं तस्येह यादिभिर्निर्दिष्टैरभिसंबंधोद्रष्टव्यः सप्तत्रिभिरधिका निसप्तसत्यभि रधिकानि इत्यादिद्दयोर्द्वयोरभिसंबंधोवेदितव्यः तुशब्दो विशेखरणार्थः किंविशिनष्टिन्प्रधिकश दोनुवर्त मानवतर्भिरिहसंबध्यतेनोत्तराभ्यामित्ययमर्यो विशिष्यते तेनायमर्थेभवति न ह्मलोक ब्रह्मो तर यो शसागरोपमा णिसाधिका निली व काष्टियोर्दश सागरोपमा तु निसाधिकानिक महाम्पुकयोः षोडश सागरोपमा निसाधिकानि सतारसहरनार यो रिष्टादश सागरोपमा निसाधिकानि प्रानतप्राण त यो विंशति सागरोपमा णि मरणाच्यु तयो ई विंशतिसागरोपमा तिन ऊई स्थिति विशेषप्रतिपत्यर्थमाह ॥ २॥ प्रारणाच्युता दूर्द्ध मे के के न नव सुग्मैवेय के षु विजयादिषु सर्वार्थः सिद्धैौ च ॥ अधिक ग्रहणमनुवर्तते ते नेहसं व धोवेदितव्यः एकैकेनाधिकानी तिन वहां किमर्थ प्रत्येकमेकैकमधिकमिति ज्ञापनार्थश्नर था हि वेयके एकमेवाधिकं स्पानिया दिविति प्रादिशब्दस्य प्रकारार्थत्वात् अनुदिशा नाम पिग्नहां सर्वार्थ सिद्धेश्वटणग्ग्ग्रहणं जघन्याभावप्रतिपादनार्थ तेनायमर्थः प्रधग्मैवेयकेषु प्र त्रयोविंशतिः द्वित्तीयेचतुर्विंशत्तिस्तत्तीये पंचविंशतिः मध्यम ग्यैवेय के षुषथमे षड्विंशतिः द्वित्ती 4 }
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy