SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ कल्पप्रमाणातरत्वमनिवनेने एतेनत्रिचतुःपंचशप्रमाणवादनोपि सांत्याक्षपादप्रभाकरजैमिनया खत्री माणसंख्यानव्यवस्थापयितुंक्षमाइनिपतिपादितमवगंतव्यमुक्तन्यायेनस्मृनिमत्यभिज्ञानानकीणावदस्य पगतप्रमाणसंख्यापरिपेथित्वादिति प्रत्यक्षतरभेदाइएवप्रमाणेइनिस्थितंगवाजदानीप्रथमप्रमाण भदस्यस्वरुपनिरुपयितुमार विशदंप्रत्यक्षमिति ज्ञानमिनिवनेने प्रत्यक्षमिनिधर्मनिर्देश: त्रिशरज्ञानात्म कंसाध्यप्रत्यक्षादितिहेतुः नथाहि प्रत्यक्ष विशदज्ञानात्मक एवप्रत्यक्षत्वात् यन्नविशदज्ञानात्मकनन्न यक्ष यया परोक्षप्ररपक्षच विवादापन्नतस्माहिशतज्ञानात्मकमिति प्रतिज्ञाथैकदेशसिहोहेनुरितिचे काप नप्रतिज्ञा नदेकदेशेवाधर्मिधर्मिसमुदायाप्रतिज्ञाः तदेकदेशोधधिर्मविहिनःप्रतिज्ञापैकदेशसिहइनि निमिणारेतुत्वजसिहत्वायोगात् धर्मिणीहेतुन्वेजनन्वयदोषइतिचेन् नविशेषस्यधर्मित्वान् सामान्य न्यचरेनुत्लान् तस्यविशेषमुममोविशेषनिष्टन्तान नस्यसामान्यस्य जयसाध्यधर्मस्यहेतुत्वेषतिज्ञार्थकदै गसिद्धत्वमिति नदप्पसंमतं साध्यल्पखरेपणैवासिहत्वान् नप्रतिज्ञार्थकदेशासहत्वेिननस्यातिहत्वधर्मिणा नस्मनक्षत्रयोगकालबनमा
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy