SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ कमिनिअर्थःसमीचीनःप्रतिनिशतिरुपोव्यवहारः संव्यवहार तत्रभवसाव्यवहारिकभ्यःभितमिन्द्रि निन्दियनिमित्तं इंदियंचक्षरादि जनिंदियमनः निमित्तंकारणंयस्यसमलव्यसंचकारणमभ्युपगंतव्यं , इंद्रियप्रधान्यादनिन्दियवलाधानादुपजातमिन्द्रियप्रत्यक्षमनिन्द्रियादेव विझविसाव्यपेक्षादुपजाय निमनिदियप्रसक्षं नेनेन्द्रिय प्रत्यक्षमवग्रहादिधारणापर्यतनयाचतुर्विधमपिवहादिद्वादशभेदमष्टच रिंशतसंख्य प्रतीन्द्रियं प्रतिपत्तव्यमनिंद्रिय प्रसक्षस्यचौकप्रकारेणाटचत्वारिंशदेनमनोनयन नाचतुमियीन्द्रियाणांव्यंजनावग्रहस्याटचत्वारिंशदूदैनच समुदिनस्येन्द्रियानिन्द्रियप्रत्यक्षस्य षटत्रि दूतगत्रिशतीसंख्याप्रतिपत्तव्या ननुखसंवेदनभेदमन्यदपिप्रत्यदानस्सनत्कथनोकमिनिनवाच्यं . करवादिज्ञानखरुपसंवेदनस्यमानसप्रत्यक्षावात इंदियज्ञानरुपसेवेदनस्यचेन्द्रियसमक्षत्वादन्यथा .. खव्यवसायायोगात स्मृत्यादिस्वरुपसंवेदनं मानसवेतिनापरखसंवेदननामाधक्षमनिननुप्रत्यक्षस्सो दककारणबदनाथकारपियानिन्दियवदाला कावपिक्निकारात्वेनोको तदवचने कारणानांसाकल्यस्या
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy