SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ कोवा भिदेनपक्षधर्मत्वादितिभेदेनचनिधोमुकासमर्थयमानेनपक्षप्रयोगोप्यभ्युपगंतव्यखेतिजमुमेवार्थमात , विधा हितमुत्कासमर्थयमानोनपक्षयतीति कोवावादीप्रतिवादीचत्यर्थः किलार्थवाशब्दः युक्त्या पक्षप्रयोगस्यावश्यंभावे ककिलनपक्षयति पक्षनकरोत्ययितकरोत्सेवकिकुर्वन् समर्थयमानः किंस्त्वहिनुमुक्तीवन पुनरमुकेत्यर्थः समयी नहिहेतोरसिद्धत्यादिदोषपरिहारेण स्वसाध्यसाधनसामर्थ्यवरुपयांवचनं तच्चहेतुप्रयोगोतरकालंपरेणांगीशन मित्युकेनिवचनं ननुभवतुपक्षःप्रयोगःस्तथापिपक्षहेतु दृष्टीतभेदेन अवयवमनुमानामितिसारख्या प्रतिज्ञा हिनदाहरणापनयभेदेनचतुषयवमितिमीमासमा प्रतिज्ञाहेतदाहरणोपनयनिगमनभेदात्पचावयवमितियो तः तन्मतमयाकुवनूखमतसिहमवयवद्वयमेवोपदीयन्नाद एतद्वयमेवानुमानानीदाहरणमिति, एतयों शक्षहेतोः इयमेवनातिरिकमित्यर्थः एखकोरेगौयोदाहरण दियवच्छेदेसिपिपरमन निरासार्थ पुनदिाहरण मित्युन नहिर्विसाध्यप्रतिपत्यर्थमतस्विदूतोरविनाभावनियमार्थमाहोखिन् व्याप्तिस्मरणमितिविकल्प्यक्रम र्थ सदियन्नाह नदितत्साध्यप्रतिपत्तीयथोकस्यसाध्याविनामावित्वेन निश्चितस्यहतोव्यापारादिति द्वितीयविकलं लदास साध्यापतरंगाररातिसगातसाध्ययक्षतेपाययोलस्यताभाविक
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy