SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ धर्मिणापिसाध्यत्वकोदोष इत्यत्राह जन्यथातदधटनादितिउनविपर्ययेन्यथाशब्दःधर्मिणाः साध्यत्वेतदयटनातू या| घटनादितिहेतुः नहिधमदर्शनात सर्वत्र पर्वतोग्निमानितिव्याप्तिः शक्याक प्रमाणाविरोधात् नन्वनुमानेपक्षप्रयोग . संभवातू प्रसिद्बोधरियादियचनमयुक्तस्य सामर्थलव्यत्वान् तथापितहरने पुनरुक्ताप्रसंगात् अर्यादापन्नस्या पिपुनर्वचनं पुनरुकमित्याभिधानादितिसोगन तबाह साध्यधीधारसेदेहापनोदापगम्यमानस्यापिपक्षस्यवचन सा * धर्मस्तस्याधारलत्रसदेतोमहानसादिः परतादिवैतितस्थापनोदोव्यवच्छेदः लदर्थगन्यमानस्यापिसाध्यसाध॥ * व्यस्तव्यापकभावप्रदर्शमन यथानुपपतेस्तदाधारस्यगम्यमानस्यापिपक्षस्यवचनं प्रयोगः अबोदाहरणमाह सा गिसाधनधर्माववोधनायपक्षधोपसंहाखत साध्येनविशिष्टोधर्मपिर्वतादिलासाधनधर्माववोधनायपक्षय पसंहारवत् पक्षधर्मस्यहेतोरुपसंहारउपनयासहतू इतिजयमर्थः साध्यध्यानसाधनप्रदर्शनननदाधारावगतापि निी तमिसंबंधिनाप्रदर्शनार्थययोपनयस्तथासाध्यस्यविशिष्ठधर्मसंयधितावोधनायपक्षवचनमपीति किंचहेतुभयोगे र्थनापस्यवनव्यमसमर्थितस्याहेतुत्यायोगात् तयाचसमर्थनोपन्यासादेवहेनोः सामसिहत्वात् तेनुप्रयोगोनयी स्यात् हेतुप्रयोगाभावकस्यसमर्थन मितिचेन् पक्षःप्रयोगाभावगहेनुपर्तनामिनिसमानमेनन् नरमाकार्यखभावानुपलंभी
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy