SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ शब्देनानुमानागमलोकखवचनवाधिनानांग्रहगोचाकिंचित्करस्यहत्याभासस्यनिरुपणावसेरेवयमेवग्रन्यकारःप्रप चयिस्यनीरकपरम्यने तबासिहपदेप्रतिपायपेक्षेवर पदंतुवायपेक्षनि विशेषमुपदीयनुमाह नचासिद्धेवदि प्रिनिनादिनमिनिजयमनिहि सर्वेसर्वापेक्षया विशेषणमपिनुकिंचिकमविश्यभवतीतिजतिरादितिव्यनिरी कमुखेनोदाहरणं यथाजसिहूंपतिवायपेक्षयानतभेष्टमित्यर्थः कुजएनदित्साह भत्यापनायहीछावकुरेरो इछया दवलुविशयीकनमिष्टमुच्यते प्रत्यापनापहीच्छाचनुरेवेनि नच्चसाध्यधर्मःकिंग नहिशिष्टोधर्मोनिष्टरनेट्रेदंदयिनी ह साध्यधर्मः क्वचिनहिशिष्टोवाधर्मसिोपस्काराणिवाक्यानि भवतितनामलिभ्यतेव्याप्तिकालापेक्षयानुसाध्या मिः कचिलयोगकालापेक्षयानुनहिशिष्टोधर्मसिामा स्पेनयर्भिणानामांतरमाह पक्षानियावन् ननुधर्मधर्मिस मुदायः पक्षनिपक्षस्वरूपस्य परातेनि:पिनत्वादुर्मिणसहननेकन राष्ट्रान विरोधइनि नैवसाध्यधर्माधारतया विशेषःस्तस्यधर्मिण: पक्षालवचनेपिदोषानवकाशन रचनावैचित्र्यमात्रेणनासर्यस्यानिराहनावासीहांनावि विरोधान जवाहसोगतः भवनुनामधर्मपिशव्यपदेशभाक्तयापिसबिकल्पवृहोपरिवनमानएवनवास्तनःसर्वाएगा
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy