SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ सको नयो:कमभावः नन्वेवभूनस्यापिनाभावस्यनप्रत्यक्षेणग्रहणं तस्यसन्निहिनविशयवान् नाप्यनुमानेनप्रतापरान मानकेनयामि नरेतुराश्रयत्वानवस्यावतारादागमादेरपिभिन्न विशयत्वेन सुप्रसिद्धत्वान्ननतोपिनवनिपनि रियोर कायांमार इष्टमाधिनमसिईसाध्यमिनि जत्रापरेदूपणमाचक्षते जासन शयन भोजन पाननिधूवनादेरपीट वानदपिसाध्यमनुशज्यन इनिनेप्यनिवालिशःजास्लुन पलापिस्तान जनहिसाधनविशयत्वेनेसिनमिस्ट मुच्यते इदानीखाभिहितसाध्यलक्षणस्यविशेषणानिसफलपन्नसिहविशेषणसमयितुमाह संदिग्धवि पर्यस्तासुत्पन्नानांसाध्यलेययास्यादिसासिद्धपदं नत्रसंदिग्धंस्थाणुवीपुरुषोवेत्यनवधारणेनोभयकोटिप एमर्षि संशयाकलिनलु उच्यते विपर्यसनविपरीतावभासविपर्यज्ञानविशयभूतंरजनादिजव्युत्पन्नतुनामजा नेसंख्यादिविशेषापरिक्षानेणानीनविषपानवध्यवसाययायमेषांसाध्यत्वप्रतिपादनार्थमसिदूपदोपादान मत्सर्षःअधुनेष्टावाधिनविशेषण यस्यसाफल्यदर्शयन्मार जनिष्टाध्यक्षादिवाधिनयोःसाध्यत्वमाभूदिति . बाधितवचनंजनिशेमीमांसकस्यानित्य शब्दःप्रसक्षादिवाधिनयोः साध्यवंशाश्रावणत्वादि आदि
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy