SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ श्रवणप्रसेगः सर्वदातदभिव्यरसंभवश्चाभिव्यंजक्यायनोप्रतिनियतत्वात् नचतेष्टामनुपयपन्नत्वंप्रमाणप्रतिपन्न त्वान् तयाहिवतूमुखनिकटदेशवनिभिःस्पर्शनिनाध्यक्षणव्यंजकावायचोटसंते दूरदेशस्थितेन मुखसमीपस्थित दलचलनादनुभीयन्ते श्रीन प्रोत्रदेशदश्रवणान्यथानुपपतेरपित्याधिनित्रीयते दिलोत्पतियोविभानीयंदोष स्लथाहि वायाकाशसंयोगादसमवायिकारणादाकाशाचसमजाविणादिदिशाविभागेनोत्पद्यमानोयशब्दोन संबरेनुभूयतेजतुनियतदिदेशस्थैरेवतथाभिव्यज्यानपिनाप्यभिव्यनिसाकार्यमुभयत्रापिसमानत्यादयं तथा हि अन्येसाल्वादिसंयोगैर्ययान्योवनक्रियते तथाधान्यतरसारिभिस्ताल्वादिभिरन्यावनिरिभ्यते इत्युत्य भिव्ययोः समानत्वेनेकवपर्यनुपर्यनयोगावसरइतिसर्वस्वस्थ मानिांतदात्मकस्यवाशब्दरत्यकोटरयनित्याचे तथाप्यनादिपरंपरायातत्वेनवेदस्यनित्यत्वातू भलतलक्षणस्याव्यापनत्वं नवप्रवाह नित्यत्वमप्रमाणनमेवास्ये नियुकं वन मधुनानकर्तुनुपलंभादतीतानागतयोरपिकालयोसदनुमापकस्यलिगस्याभावातदभावोपिसर्वदायती दयसाध्यसाधनसंबंधस्येन्द्रिययासत्यायोगान प्रत्यदा प्रतिपन्नमवहिलिगमनुमानहियहीनसवेधस्येकदेशसंदरी
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy