SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ नाटसन्निष्टेथे हिरिसभिधानात नाप्योपेतेस्तत्सिहिरनन्ययाभूतस्यार्थस्याभावदुपमानोपमेययोरप्रत्यक्षत्वाञ्च नायुपमानसाधककवलमभावप्रमाणमवैवावशिश्यते तञ्चतदभावसाधकमिति नच सुरुषसदारबदस्यापिटुःसाध्य त्वासंशयापतिस्तदभावसाधक प्रमाणानोसुलभत्वात् अधुनाहिनदभावे प्रत्यक्षनेवातीतानागतयोःकालयो अनुमा नंतदभावसाधकमिति तयांचातीतागतीकाली वेदकार विवर्जिती कालशब्दाभिधेयत्वादिदानीतनकालयत् वेदस्या ध्ययनं सर्वतदध्ययनपूर्वकं वेदाध्ययनवाच्यत्वादधुनाध्ययनयथेति नयापौरुषेवेविदा अनवछिन्नसंप्रदायवेसने सत्यसमयमाणकर्तकत्वात् आकाशवत् अर्यापतिरपिप्रमाण्य लक्षणास्यास्पान्ययाभूतस्यदर्शनानदावेनिधि यते धर्मायतीट्रियाविशयस्यवदस्यावग्भिागदर्शिनः कमिशकात्यात जनीष्ट्रियार्थदशिनिश्वाभावात् भामाएर पोरुषेयतमेवकल्पयतीतिअनप्रतिविधीयते यत्तावदुवर्णानांच्यापित्वेनित्यत्वेचप्रत्यभिज्ञाप्रमाणमिति नदसन् प्रत्यभिज्ञायालनप्रमाणत्वायोनातू देशांतरेपिनस्येवरस्यिसत्वेषंशःप्रतिपनिस्यात् नहिसर्वत्रव्याप्तावनमान स्येकास्मिन् प्रदेशेसामन्येनग्रहणमुपपनियुकमव्यापकत्व प्रसंगात घटादेरपियापकत्वमसंगः शक्य हिरनमेव
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy