SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ 53 सरिणामिकभावेाभखितः इतिपूर्वायरविरोधः॥७॥ परिमोहं हो र॥ पूर्वच मुइर्परिणामिक भावापेक्षयागुणास्थानमार्गना स्थाननिषेधः कृतः इदानीपुनर्भव्या भव्यत्वद्दयममुद्रपारि णात्मक भावरूपं मार्गणामध्येपि घटते ननुमुद्दायुद्धभेदेनपारिणामिकभावविधाना स्ति किंतुशुश्रवनैवं यद्यपि सामान्यरूपेण त्सोव्याख्यानेनशुद्धपारिणामिकभावक प्य्यते तथाप्यवादव्याख्यानेनाशुद्ध पारिणामिकभावाय्यस्ति तथापिचजीव भवाभवा निचेत् तत्वीष्येसूचे विद्यापारिणामिकभानोभणिततत्रशुश्चैतन्यरूपंजीवत्वमविनश्व रत्वेनमुरुश्याश्चितत्वात् शुरुव्यार्थिकसेज्ञः शुरुपारिणामिकभावाभण्यतेयत्पुन: कर्मजनितः दशमारणरूपेजीयत्वे भात्वम भव्यत्वेवेति ॥ चयेतद्दिनम्वरत्वेनवर्यायाश्वितले • पर्यायार्थिक संजालमुद्ध पारिणामिक भाव उच्चते ॥ अशुद्दलंकथमिति चेत् यद्यपित्तद 1 शुरु पारिणामिकत्रयंव्यवहारेण संसारिजीने स्ति। तप्यापि सदसुद्दा सुद्दरणया इतिवचना
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy