SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ १८ सप्तबिधिकाययेोगश्चेति॥समुदायेनपेचदशविधावायोगमार्तणा ॥ वेदोदय इचरातादिदोषरहि तपरमान्मइव्यातमिन्नास्खोषुन्नपुंसक भेदेनाविधावेदमार्गरता निः कषाय शुद्धात्मस्वभावप्रति कूलाकोधमानमायालाभभेदेनचतुवैिद्याकषायमार्गना विस्तरेणाकषायने। कषायभेदेनये चविंशतिविधावा॥मत्यादिसेज्ञानयेचकेकुमत्पाद्यज्ञानत्रयेचेत्यष्टविद्याज्ञानमतना साम शिकवेदायस्यापनयरिहारविभुः सूक्ष्म सोयरायय प्यारव्यात भेदेन चारित्रयेचविधे संय मासेयमस्तथैवा संयमश्वतिप्रतिपक्षद्वयेनसनप्रकारसंयममार्गना॥ चतुरचतुरबाधकेव स्नदर्शनभेदेन चतुर्विधादर्शनमार्गना॥ कषायोदय रेजितयेोगप्रवत्तिविशदृश परमात्मव्य प्रतिपक्षिशीकमनीलपोकोततेजपद्ममुक्त मेदेनषडिधालेश्यामार्गना॥भव्गाभगभेदे नद्विविधा भव्यमार्गणात्राहशिष्यः शुरु पारिणामिक परम भावरूपगुरू निश्वयेनगुणा। स्थानमार्गना स्थानरहिताजीवाइत्युक्तं पूर्वइदानीयुनर्भव्या भव्यरूपेण मार्गणामध्येषि HT
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy