SearchBrowseAboutContactDonate
Page Preview
Page 1081
Loading...
Download File
Download File
Page Text
________________ र्शनार्थमाह ॥६॥ दशवर्षसहस्राणि प्रथमा यो ॥ *अपरा स्थितिरित्यनुवर्तते प्रयभवन वासि नाका जघन्या स्थितिरित्याह ॥ छ ॥ भवनेषुच ॥ चशब्दः किमर्थः प्रकृतसमुच्चयार्थः तेनभवनबा सिनामपरा स्थिनिर्दशवर्षसहस्राणी वभिसंबंध्यते व्यत्तराणां तर्हि का जघन्या स्थितिरित्यता ह॥५॥अंतराणां च ॥ चशब्दप्रकृतसमुच्चयार्थः तेन व्यंतराणामपरा स्थितिर्द्दशवर्षसहस्राणि इत्यवगम्पतेभ्प्रथैषां प रास्थिति के यत्रोच्यते ॥५॥परापत्येोपमधिकं ॥ परा उत्कष्ठा स्थित्तिव्यंत्त राणांचल्यो पममधिकं इदानी ज्योति स्का गांपरा स्थितिर्वक्तव्येत्यत माह ॥ ६५ ॥ ज्योतिष्कारांचच शब्दः प्रकृतसमुच्चयार्थः तेनैवमभिसंबंधः ज्योतिष्काणांचपरास्थितिः पल्योपममधिकमिति अथापरा कि पतीत्याह ॥२॥ तदष्टभागो पराः॥तस्यमल्यो पमस्याष्टभागो ज्योति स्काणामयूरा स्थितिरित्यर्थः मथ लौकी तिकानां विशेयोक्तानां स्थितिविशेश्रो नोक्तः स कियानिति ॥४५॥ लौ कांतिकानामौ सागरोपमा सर्वेषां ॥ अवशिष्टाः सर्वे ते लाले श्याः पंचो त्सेध शरीराः च तुत्रिकाय देवानां स्थानभेदाः सुखादिकंपरावरस्थितिर्लेश्यातुर्याध्यायेनिरूपितं ॥ छ ॥ इतित्त स्वार्थवतौ सर्वार्थ सिद्धिसंज्ञिकायां चतुर्थोध्यायः॥४॥ ३॥दानीं सम्यग्दर्शन विषयभावेनोप ये युजीवादिषुजीव पदार्थो व्याख्यातः मथाजीव पदार्थो विचारप्राप्तः स्तस्य संज्ञाभेद संकीर्तनार्थ मि दमुच्यते ॥५॥ मजीव काया धम्मीधम्मी काश युद्धला॥ काय शब्दः शरीरेव्युत्पादितः रहोय चाराद
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy